Declension table of anuttara

Deva

NeuterSingularDualPlural
Nominativeanuttaram anuttare anuttarāṇi
Vocativeanuttara anuttare anuttarāṇi
Accusativeanuttaram anuttare anuttarāṇi
Instrumentalanuttareṇa anuttarābhyām anuttaraiḥ
Dativeanuttarāya anuttarābhyām anuttarebhyaḥ
Ablativeanuttarāt anuttarābhyām anuttarebhyaḥ
Genitiveanuttarasya anuttarayoḥ anuttarāṇām
Locativeanuttare anuttarayoḥ anuttareṣu

Compound anuttara -

Adverb -anuttaram -anuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria