Declension table of anuttāna

Deva

MasculineSingularDualPlural
Nominativeanuttānaḥ anuttānau anuttānāḥ
Vocativeanuttāna anuttānau anuttānāḥ
Accusativeanuttānam anuttānau anuttānān
Instrumentalanuttānena anuttānābhyām anuttānaiḥ anuttānebhiḥ
Dativeanuttānāya anuttānābhyām anuttānebhyaḥ
Ablativeanuttānāt anuttānābhyām anuttānebhyaḥ
Genitiveanuttānasya anuttānayoḥ anuttānānām
Locativeanuttāne anuttānayoḥ anuttāneṣu

Compound anuttāna -

Adverb -anuttānam -anuttānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria