Declension table of ?anutsāha

Deva

MasculineSingularDualPlural
Nominativeanutsāhaḥ anutsāhau anutsāhāḥ
Vocativeanutsāha anutsāhau anutsāhāḥ
Accusativeanutsāham anutsāhau anutsāhān
Instrumentalanutsāhena anutsāhābhyām anutsāhaiḥ anutsāhebhiḥ
Dativeanutsāhāya anutsāhābhyām anutsāhebhyaḥ
Ablativeanutsāhāt anutsāhābhyām anutsāhebhyaḥ
Genitiveanutsāhasya anutsāhayoḥ anutsāhānām
Locativeanutsāhe anutsāhayoḥ anutsāheṣu

Compound anutsāha -

Adverb -anutsāham -anutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria