Declension table of ?anutsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanutsṛṣṭam anutsṛṣṭe anutsṛṣṭāni
Vocativeanutsṛṣṭa anutsṛṣṭe anutsṛṣṭāni
Accusativeanutsṛṣṭam anutsṛṣṭe anutsṛṣṭāni
Instrumentalanutsṛṣṭena anutsṛṣṭābhyām anutsṛṣṭaiḥ
Dativeanutsṛṣṭāya anutsṛṣṭābhyām anutsṛṣṭebhyaḥ
Ablativeanutsṛṣṭāt anutsṛṣṭābhyām anutsṛṣṭebhyaḥ
Genitiveanutsṛṣṭasya anutsṛṣṭayoḥ anutsṛṣṭānām
Locativeanutsṛṣṭe anutsṛṣṭayoḥ anutsṛṣṭeṣu

Compound anutsṛṣṭa -

Adverb -anutsṛṣṭam -anutsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria