Declension table of ?anutsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanutsṛṣṭaḥ anutsṛṣṭau anutsṛṣṭāḥ
Vocativeanutsṛṣṭa anutsṛṣṭau anutsṛṣṭāḥ
Accusativeanutsṛṣṭam anutsṛṣṭau anutsṛṣṭān
Instrumentalanutsṛṣṭena anutsṛṣṭābhyām anutsṛṣṭaiḥ anutsṛṣṭebhiḥ
Dativeanutsṛṣṭāya anutsṛṣṭābhyām anutsṛṣṭebhyaḥ
Ablativeanutsṛṣṭāt anutsṛṣṭābhyām anutsṛṣṭebhyaḥ
Genitiveanutsṛṣṭasya anutsṛṣṭayoḥ anutsṛṣṭānām
Locativeanutsṛṣṭe anutsṛṣṭayoḥ anutsṛṣṭeṣu

Compound anutsṛṣṭa -

Adverb -anutsṛṣṭam -anutsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria