Declension table of ?anutpūta

Deva

NeuterSingularDualPlural
Nominativeanutpūtam anutpūte anutpūtāni
Vocativeanutpūta anutpūte anutpūtāni
Accusativeanutpūtam anutpūte anutpūtāni
Instrumentalanutpūtena anutpūtābhyām anutpūtaiḥ
Dativeanutpūtāya anutpūtābhyām anutpūtebhyaḥ
Ablativeanutpūtāt anutpūtābhyām anutpūtebhyaḥ
Genitiveanutpūtasya anutpūtayoḥ anutpūtānām
Locativeanutpūte anutpūtayoḥ anutpūteṣu

Compound anutpūta -

Adverb -anutpūtam -anutpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria