Declension table of ?anutpattikadharmakṣānti

Deva

FeminineSingularDualPlural
Nominativeanutpattikadharmakṣāntiḥ anutpattikadharmakṣāntī anutpattikadharmakṣāntayaḥ
Vocativeanutpattikadharmakṣānte anutpattikadharmakṣāntī anutpattikadharmakṣāntayaḥ
Accusativeanutpattikadharmakṣāntim anutpattikadharmakṣāntī anutpattikadharmakṣāntīḥ
Instrumentalanutpattikadharmakṣāntyā anutpattikadharmakṣāntibhyām anutpattikadharmakṣāntibhiḥ
Dativeanutpattikadharmakṣāntyai anutpattikadharmakṣāntaye anutpattikadharmakṣāntibhyām anutpattikadharmakṣāntibhyaḥ
Ablativeanutpattikadharmakṣāntyāḥ anutpattikadharmakṣānteḥ anutpattikadharmakṣāntibhyām anutpattikadharmakṣāntibhyaḥ
Genitiveanutpattikadharmakṣāntyāḥ anutpattikadharmakṣānteḥ anutpattikadharmakṣāntyoḥ anutpattikadharmakṣāntīnām
Locativeanutpattikadharmakṣāntyām anutpattikadharmakṣāntau anutpattikadharmakṣāntyoḥ anutpattikadharmakṣāntiṣu

Compound anutpattikadharmakṣānti -

Adverb -anutpattikadharmakṣānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria