Declension table of ?anutpādya

Deva

MasculineSingularDualPlural
Nominativeanutpādyaḥ anutpādyau anutpādyāḥ
Vocativeanutpādya anutpādyau anutpādyāḥ
Accusativeanutpādyam anutpādyau anutpādyān
Instrumentalanutpādyena anutpādyābhyām anutpādyaiḥ anutpādyebhiḥ
Dativeanutpādyāya anutpādyābhyām anutpādyebhyaḥ
Ablativeanutpādyāt anutpādyābhyām anutpādyebhyaḥ
Genitiveanutpādyasya anutpādyayoḥ anutpādyānām
Locativeanutpādye anutpādyayoḥ anutpādyeṣu

Compound anutpādya -

Adverb -anutpādyam -anutpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria