Declension table of ?anutpādakṣānti

Deva

FeminineSingularDualPlural
Nominativeanutpādakṣāntiḥ anutpādakṣāntī anutpādakṣāntayaḥ
Vocativeanutpādakṣānte anutpādakṣāntī anutpādakṣāntayaḥ
Accusativeanutpādakṣāntim anutpādakṣāntī anutpādakṣāntīḥ
Instrumentalanutpādakṣāntyā anutpādakṣāntibhyām anutpādakṣāntibhiḥ
Dativeanutpādakṣāntyai anutpādakṣāntaye anutpādakṣāntibhyām anutpādakṣāntibhyaḥ
Ablativeanutpādakṣāntyāḥ anutpādakṣānteḥ anutpādakṣāntibhyām anutpādakṣāntibhyaḥ
Genitiveanutpādakṣāntyāḥ anutpādakṣānteḥ anutpādakṣāntyoḥ anutpādakṣāntīnām
Locativeanutpādakṣāntyām anutpādakṣāntau anutpādakṣāntyoḥ anutpādakṣāntiṣu

Compound anutpādakṣānti -

Adverb -anutpādakṣānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria