Declension table of ?anutiṣṭhamānā

Deva

FeminineSingularDualPlural
Nominativeanutiṣṭhamānā anutiṣṭhamāne anutiṣṭhamānāḥ
Vocativeanutiṣṭhamāne anutiṣṭhamāne anutiṣṭhamānāḥ
Accusativeanutiṣṭhamānām anutiṣṭhamāne anutiṣṭhamānāḥ
Instrumentalanutiṣṭhamānayā anutiṣṭhamānābhyām anutiṣṭhamānābhiḥ
Dativeanutiṣṭhamānāyai anutiṣṭhamānābhyām anutiṣṭhamānābhyaḥ
Ablativeanutiṣṭhamānāyāḥ anutiṣṭhamānābhyām anutiṣṭhamānābhyaḥ
Genitiveanutiṣṭhamānāyāḥ anutiṣṭhamānayoḥ anutiṣṭhamānānām
Locativeanutiṣṭhamānāyām anutiṣṭhamānayoḥ anutiṣṭhamānāsu

Adverb -anutiṣṭhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria