Declension table of ?anutiṣṭhamāna

Deva

MasculineSingularDualPlural
Nominativeanutiṣṭhamānaḥ anutiṣṭhamānau anutiṣṭhamānāḥ
Vocativeanutiṣṭhamāna anutiṣṭhamānau anutiṣṭhamānāḥ
Accusativeanutiṣṭhamānam anutiṣṭhamānau anutiṣṭhamānān
Instrumentalanutiṣṭhamānena anutiṣṭhamānābhyām anutiṣṭhamānaiḥ anutiṣṭhamānebhiḥ
Dativeanutiṣṭhamānāya anutiṣṭhamānābhyām anutiṣṭhamānebhyaḥ
Ablativeanutiṣṭhamānāt anutiṣṭhamānābhyām anutiṣṭhamānebhyaḥ
Genitiveanutiṣṭhamānasya anutiṣṭhamānayoḥ anutiṣṭhamānānām
Locativeanutiṣṭhamāne anutiṣṭhamānayoḥ anutiṣṭhamāneṣu

Compound anutiṣṭhamāna -

Adverb -anutiṣṭhamānam -anutiṣṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria