Declension table of ?anutiṣṭhāsu

Deva

MasculineSingularDualPlural
Nominativeanutiṣṭhāsuḥ anutiṣṭhāsū anutiṣṭhāsavaḥ
Vocativeanutiṣṭhāso anutiṣṭhāsū anutiṣṭhāsavaḥ
Accusativeanutiṣṭhāsum anutiṣṭhāsū anutiṣṭhāsūn
Instrumentalanutiṣṭhāsunā anutiṣṭhāsubhyām anutiṣṭhāsubhiḥ
Dativeanutiṣṭhāsave anutiṣṭhāsubhyām anutiṣṭhāsubhyaḥ
Ablativeanutiṣṭhāsoḥ anutiṣṭhāsubhyām anutiṣṭhāsubhyaḥ
Genitiveanutiṣṭhāsoḥ anutiṣṭhāsvoḥ anutiṣṭhāsūnām
Locativeanutiṣṭhāsau anutiṣṭhāsvoḥ anutiṣṭhāsuṣu

Compound anutiṣṭhāsu -

Adverb -anutiṣṭhāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria