Declension table of ?anutara

Deva

NeuterSingularDualPlural
Nominativeanutaram anutare anutarāṇi
Vocativeanutara anutare anutarāṇi
Accusativeanutaram anutare anutarāṇi
Instrumentalanutareṇa anutarābhyām anutaraiḥ
Dativeanutarāya anutarābhyām anutarebhyaḥ
Ablativeanutarāt anutarābhyām anutarebhyaḥ
Genitiveanutarasya anutarayoḥ anutarāṇām
Locativeanutare anutarayoḥ anutareṣu

Compound anutara -

Adverb -anutaram -anutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria