Declension table of ?anutarṣulā

Deva

FeminineSingularDualPlural
Nominativeanutarṣulā anutarṣule anutarṣulāḥ
Vocativeanutarṣule anutarṣule anutarṣulāḥ
Accusativeanutarṣulām anutarṣule anutarṣulāḥ
Instrumentalanutarṣulayā anutarṣulābhyām anutarṣulābhiḥ
Dativeanutarṣulāyai anutarṣulābhyām anutarṣulābhyaḥ
Ablativeanutarṣulāyāḥ anutarṣulābhyām anutarṣulābhyaḥ
Genitiveanutarṣulāyāḥ anutarṣulayoḥ anutarṣulānām
Locativeanutarṣulāyām anutarṣulayoḥ anutarṣulāsu

Adverb -anutarṣulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria