Declension table of ?anutarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanutarṣaṇam anutarṣaṇe anutarṣaṇāni
Vocativeanutarṣaṇa anutarṣaṇe anutarṣaṇāni
Accusativeanutarṣaṇam anutarṣaṇe anutarṣaṇāni
Instrumentalanutarṣaṇena anutarṣaṇābhyām anutarṣaṇaiḥ
Dativeanutarṣaṇāya anutarṣaṇābhyām anutarṣaṇebhyaḥ
Ablativeanutarṣaṇāt anutarṣaṇābhyām anutarṣaṇebhyaḥ
Genitiveanutarṣaṇasya anutarṣaṇayoḥ anutarṣaṇānām
Locativeanutarṣaṇe anutarṣaṇayoḥ anutarṣaṇeṣu

Compound anutarṣaṇa -

Adverb -anutarṣaṇam -anutarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria