Declension table of ?anutaptā

Deva

FeminineSingularDualPlural
Nominativeanutaptā anutapte anutaptāḥ
Vocativeanutapte anutapte anutaptāḥ
Accusativeanutaptām anutapte anutaptāḥ
Instrumentalanutaptayā anutaptābhyām anutaptābhiḥ
Dativeanutaptāyai anutaptābhyām anutaptābhyaḥ
Ablativeanutaptāyāḥ anutaptābhyām anutaptābhyaḥ
Genitiveanutaptāyāḥ anutaptayoḥ anutaptānām
Locativeanutaptāyām anutaptayoḥ anutaptāsu

Adverb -anutaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria