Declension table of ?anutāpana

Deva

NeuterSingularDualPlural
Nominativeanutāpanam anutāpane anutāpanāni
Vocativeanutāpana anutāpane anutāpanāni
Accusativeanutāpanam anutāpane anutāpanāni
Instrumentalanutāpanena anutāpanābhyām anutāpanaiḥ
Dativeanutāpanāya anutāpanābhyām anutāpanebhyaḥ
Ablativeanutāpanāt anutāpanābhyām anutāpanebhyaḥ
Genitiveanutāpanasya anutāpanayoḥ anutāpanānām
Locativeanutāpane anutāpanayoḥ anutāpaneṣu

Compound anutāpana -

Adverb -anutāpanam -anutāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria