Declension table of ?anutāpana

Deva

MasculineSingularDualPlural
Nominativeanutāpanaḥ anutāpanau anutāpanāḥ
Vocativeanutāpana anutāpanau anutāpanāḥ
Accusativeanutāpanam anutāpanau anutāpanān
Instrumentalanutāpanena anutāpanābhyām anutāpanaiḥ anutāpanebhiḥ
Dativeanutāpanāya anutāpanābhyām anutāpanebhyaḥ
Ablativeanutāpanāt anutāpanābhyām anutāpanebhyaḥ
Genitiveanutāpanasya anutāpanayoḥ anutāpanānām
Locativeanutāpane anutāpanayoḥ anutāpaneṣu

Compound anutāpana -

Adverb -anutāpanam -anutāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria