Declension table of ?anutāpaka

Deva

MasculineSingularDualPlural
Nominativeanutāpakaḥ anutāpakau anutāpakāḥ
Vocativeanutāpaka anutāpakau anutāpakāḥ
Accusativeanutāpakam anutāpakau anutāpakān
Instrumentalanutāpakena anutāpakābhyām anutāpakaiḥ anutāpakebhiḥ
Dativeanutāpakāya anutāpakābhyām anutāpakebhyaḥ
Ablativeanutāpakāt anutāpakābhyām anutāpakebhyaḥ
Genitiveanutāpakasya anutāpakayoḥ anutāpakānām
Locativeanutāpake anutāpakayoḥ anutāpakeṣu

Compound anutāpaka -

Adverb -anutāpakam -anutāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria