Declension table of ?anusvārāgama

Deva

MasculineSingularDualPlural
Nominativeanusvārāgamaḥ anusvārāgamau anusvārāgamāḥ
Vocativeanusvārāgama anusvārāgamau anusvārāgamāḥ
Accusativeanusvārāgamam anusvārāgamau anusvārāgamān
Instrumentalanusvārāgameṇa anusvārāgamābhyām anusvārāgamaiḥ anusvārāgamebhiḥ
Dativeanusvārāgamāya anusvārāgamābhyām anusvārāgamebhyaḥ
Ablativeanusvārāgamāt anusvārāgamābhyām anusvārāgamebhyaḥ
Genitiveanusvārāgamasya anusvārāgamayoḥ anusvārāgamāṇām
Locativeanusvārāgame anusvārāgamayoḥ anusvārāgameṣu

Compound anusvārāgama -

Adverb -anusvārāgamam -anusvārāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria