Declension table of ?anuspaṣṭa

Deva

NeuterSingularDualPlural
Nominativeanuspaṣṭam anuspaṣṭe anuspaṣṭāni
Vocativeanuspaṣṭa anuspaṣṭe anuspaṣṭāni
Accusativeanuspaṣṭam anuspaṣṭe anuspaṣṭāni
Instrumentalanuspaṣṭena anuspaṣṭābhyām anuspaṣṭaiḥ
Dativeanuspaṣṭāya anuspaṣṭābhyām anuspaṣṭebhyaḥ
Ablativeanuspaṣṭāt anuspaṣṭābhyām anuspaṣṭebhyaḥ
Genitiveanuspaṣṭasya anuspaṣṭayoḥ anuspaṣṭānām
Locativeanuspaṣṭe anuspaṣṭayoḥ anuspaṣṭeṣu

Compound anuspaṣṭa -

Adverb -anuspaṣṭam -anuspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria