Declension table of ?anusamprāpta

Deva

NeuterSingularDualPlural
Nominativeanusamprāptam anusamprāpte anusamprāptāni
Vocativeanusamprāpta anusamprāpte anusamprāptāni
Accusativeanusamprāptam anusamprāpte anusamprāptāni
Instrumentalanusamprāptena anusamprāptābhyām anusamprāptaiḥ
Dativeanusamprāptāya anusamprāptābhyām anusamprāptebhyaḥ
Ablativeanusamprāptāt anusamprāptābhyām anusamprāptebhyaḥ
Genitiveanusamprāptasya anusamprāptayoḥ anusamprāptānām
Locativeanusamprāpte anusamprāptayoḥ anusamprāpteṣu

Compound anusamprāpta -

Adverb -anusamprāptam -anusamprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria