Declension table of ?anusambaddhā

Deva

FeminineSingularDualPlural
Nominativeanusambaddhā anusambaddhe anusambaddhāḥ
Vocativeanusambaddhe anusambaddhe anusambaddhāḥ
Accusativeanusambaddhām anusambaddhe anusambaddhāḥ
Instrumentalanusambaddhayā anusambaddhābhyām anusambaddhābhiḥ
Dativeanusambaddhāyai anusambaddhābhyām anusambaddhābhyaḥ
Ablativeanusambaddhāyāḥ anusambaddhābhyām anusambaddhābhyaḥ
Genitiveanusambaddhāyāḥ anusambaddhayoḥ anusambaddhānām
Locativeanusambaddhāyām anusambaddhayoḥ anusambaddhāsu

Adverb -anusambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria