Declension table of ?anusaṃvṛjinā

Deva

FeminineSingularDualPlural
Nominativeanusaṃvṛjinā anusaṃvṛjine anusaṃvṛjināḥ
Vocativeanusaṃvṛjine anusaṃvṛjine anusaṃvṛjināḥ
Accusativeanusaṃvṛjinām anusaṃvṛjine anusaṃvṛjināḥ
Instrumentalanusaṃvṛjinayā anusaṃvṛjinābhyām anusaṃvṛjinābhiḥ
Dativeanusaṃvṛjināyai anusaṃvṛjinābhyām anusaṃvṛjinābhyaḥ
Ablativeanusaṃvṛjināyāḥ anusaṃvṛjinābhyām anusaṃvṛjinābhyaḥ
Genitiveanusaṃvṛjināyāḥ anusaṃvṛjinayoḥ anusaṃvṛjinānām
Locativeanusaṃvṛjināyām anusaṃvṛjinayoḥ anusaṃvṛjināsu

Adverb -anusaṃvṛjinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria