Declension table of ?anusaṃvṛjina

Deva

MasculineSingularDualPlural
Nominativeanusaṃvṛjinaḥ anusaṃvṛjinau anusaṃvṛjināḥ
Vocativeanusaṃvṛjina anusaṃvṛjinau anusaṃvṛjināḥ
Accusativeanusaṃvṛjinam anusaṃvṛjinau anusaṃvṛjinān
Instrumentalanusaṃvṛjinena anusaṃvṛjinābhyām anusaṃvṛjinaiḥ anusaṃvṛjinebhiḥ
Dativeanusaṃvṛjināya anusaṃvṛjinābhyām anusaṃvṛjinebhyaḥ
Ablativeanusaṃvṛjināt anusaṃvṛjinābhyām anusaṃvṛjinebhyaḥ
Genitiveanusaṃvṛjinasya anusaṃvṛjinayoḥ anusaṃvṛjinānām
Locativeanusaṃvṛjine anusaṃvṛjinayoḥ anusaṃvṛjineṣu

Compound anusaṃvṛjina -

Adverb -anusaṃvṛjinam -anusaṃvṛjināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria