Declension table of ?anusaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeanusaṃsṛṣṭā anusaṃsṛṣṭe anusaṃsṛṣṭāḥ
Vocativeanusaṃsṛṣṭe anusaṃsṛṣṭe anusaṃsṛṣṭāḥ
Accusativeanusaṃsṛṣṭām anusaṃsṛṣṭe anusaṃsṛṣṭāḥ
Instrumentalanusaṃsṛṣṭayā anusaṃsṛṣṭābhyām anusaṃsṛṣṭābhiḥ
Dativeanusaṃsṛṣṭāyai anusaṃsṛṣṭābhyām anusaṃsṛṣṭābhyaḥ
Ablativeanusaṃsṛṣṭāyāḥ anusaṃsṛṣṭābhyām anusaṃsṛṣṭābhyaḥ
Genitiveanusaṃsṛṣṭāyāḥ anusaṃsṛṣṭayoḥ anusaṃsṛṣṭānām
Locativeanusaṃsṛṣṭāyām anusaṃsṛṣṭayoḥ anusaṃsṛṣṭāsu

Adverb -anusaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria