Declension table of ?anusaṃsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanusaṃsṛṣṭam anusaṃsṛṣṭe anusaṃsṛṣṭāni
Vocativeanusaṃsṛṣṭa anusaṃsṛṣṭe anusaṃsṛṣṭāni
Accusativeanusaṃsṛṣṭam anusaṃsṛṣṭe anusaṃsṛṣṭāni
Instrumentalanusaṃsṛṣṭena anusaṃsṛṣṭābhyām anusaṃsṛṣṭaiḥ
Dativeanusaṃsṛṣṭāya anusaṃsṛṣṭābhyām anusaṃsṛṣṭebhyaḥ
Ablativeanusaṃsṛṣṭāt anusaṃsṛṣṭābhyām anusaṃsṛṣṭebhyaḥ
Genitiveanusaṃsṛṣṭasya anusaṃsṛṣṭayoḥ anusaṃsṛṣṭānām
Locativeanusaṃsṛṣṭe anusaṃsṛṣṭayoḥ anusaṃsṛṣṭeṣu

Compound anusaṃsṛṣṭa -

Adverb -anusaṃsṛṣṭam -anusaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria