Declension table of ?anusaṃsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanusaṃsṛṣṭaḥ anusaṃsṛṣṭau anusaṃsṛṣṭāḥ
Vocativeanusaṃsṛṣṭa anusaṃsṛṣṭau anusaṃsṛṣṭāḥ
Accusativeanusaṃsṛṣṭam anusaṃsṛṣṭau anusaṃsṛṣṭān
Instrumentalanusaṃsṛṣṭena anusaṃsṛṣṭābhyām anusaṃsṛṣṭaiḥ anusaṃsṛṣṭebhiḥ
Dativeanusaṃsṛṣṭāya anusaṃsṛṣṭābhyām anusaṃsṛṣṭebhyaḥ
Ablativeanusaṃsṛṣṭāt anusaṃsṛṣṭābhyām anusaṃsṛṣṭebhyaḥ
Genitiveanusaṃsṛṣṭasya anusaṃsṛṣṭayoḥ anusaṃsṛṣṭānām
Locativeanusaṃsṛṣṭe anusaṃsṛṣṭayoḥ anusaṃsṛṣṭeṣu

Compound anusaṃsṛṣṭa -

Adverb -anusaṃsṛṣṭam -anusaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria