Declension table of ?anusaṃraktā

Deva

FeminineSingularDualPlural
Nominativeanusaṃraktā anusaṃrakte anusaṃraktāḥ
Vocativeanusaṃrakte anusaṃrakte anusaṃraktāḥ
Accusativeanusaṃraktām anusaṃrakte anusaṃraktāḥ
Instrumentalanusaṃraktayā anusaṃraktābhyām anusaṃraktābhiḥ
Dativeanusaṃraktāyai anusaṃraktābhyām anusaṃraktābhyaḥ
Ablativeanusaṃraktāyāḥ anusaṃraktābhyām anusaṃraktābhyaḥ
Genitiveanusaṃraktāyāḥ anusaṃraktayoḥ anusaṃraktānām
Locativeanusaṃraktāyām anusaṃraktayoḥ anusaṃraktāsu

Adverb -anusaṃraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria