Declension table of ?anusaṃrakta

Deva

MasculineSingularDualPlural
Nominativeanusaṃraktaḥ anusaṃraktau anusaṃraktāḥ
Vocativeanusaṃrakta anusaṃraktau anusaṃraktāḥ
Accusativeanusaṃraktam anusaṃraktau anusaṃraktān
Instrumentalanusaṃraktena anusaṃraktābhyām anusaṃraktaiḥ anusaṃraktebhiḥ
Dativeanusaṃraktāya anusaṃraktābhyām anusaṃraktebhyaḥ
Ablativeanusaṃraktāt anusaṃraktābhyām anusaṃraktebhyaḥ
Genitiveanusaṃraktasya anusaṃraktayoḥ anusaṃraktānām
Locativeanusaṃrakte anusaṃraktayoḥ anusaṃrakteṣu

Compound anusaṃrakta -

Adverb -anusaṃraktam -anusaṃraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria