Declension table of ?anurevatī

Deva

FeminineSingularDualPlural
Nominativeanurevatī anurevatyau anurevatyaḥ
Vocativeanurevati anurevatyau anurevatyaḥ
Accusativeanurevatīm anurevatyau anurevatīḥ
Instrumentalanurevatyā anurevatībhyām anurevatībhiḥ
Dativeanurevatyai anurevatībhyām anurevatībhyaḥ
Ablativeanurevatyāḥ anurevatībhyām anurevatībhyaḥ
Genitiveanurevatyāḥ anurevatyoḥ anurevatīnām
Locativeanurevatyām anurevatyoḥ anurevatīṣu

Compound anurevati - anurevatī -

Adverb -anurevati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria