Declension table of ?anurata

Deva

MasculineSingularDualPlural
Nominativeanurataḥ anuratau anuratāḥ
Vocativeanurata anuratau anuratāḥ
Accusativeanuratam anuratau anuratān
Instrumentalanuratena anuratābhyām anurataiḥ anuratebhiḥ
Dativeanuratāya anuratābhyām anuratebhyaḥ
Ablativeanuratāt anuratābhyām anuratebhyaḥ
Genitiveanuratasya anuratayoḥ anuratānām
Locativeanurate anuratayoḥ anurateṣu

Compound anurata -

Adverb -anuratam -anuratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria