Declension table of ?anurakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanurakṣaṇam anurakṣaṇe anurakṣaṇāni
Vocativeanurakṣaṇa anurakṣaṇe anurakṣaṇāni
Accusativeanurakṣaṇam anurakṣaṇe anurakṣaṇāni
Instrumentalanurakṣaṇena anurakṣaṇābhyām anurakṣaṇaiḥ
Dativeanurakṣaṇāya anurakṣaṇābhyām anurakṣaṇebhyaḥ
Ablativeanurakṣaṇāt anurakṣaṇābhyām anurakṣaṇebhyaḥ
Genitiveanurakṣaṇasya anurakṣaṇayoḥ anurakṣaṇānām
Locativeanurakṣaṇe anurakṣaṇayoḥ anurakṣaṇeṣu

Compound anurakṣaṇa -

Adverb -anurakṣaṇam -anurakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria