Declension table of ?anurāgeṅgita

Deva

NeuterSingularDualPlural
Nominativeanurāgeṅgitam anurāgeṅgite anurāgeṅgitāni
Vocativeanurāgeṅgita anurāgeṅgite anurāgeṅgitāni
Accusativeanurāgeṅgitam anurāgeṅgite anurāgeṅgitāni
Instrumentalanurāgeṅgitena anurāgeṅgitābhyām anurāgeṅgitaiḥ
Dativeanurāgeṅgitāya anurāgeṅgitābhyām anurāgeṅgitebhyaḥ
Ablativeanurāgeṅgitāt anurāgeṅgitābhyām anurāgeṅgitebhyaḥ
Genitiveanurāgeṅgitasya anurāgeṅgitayoḥ anurāgeṅgitānām
Locativeanurāgeṅgite anurāgeṅgitayoḥ anurāgeṅgiteṣu

Compound anurāgeṅgita -

Adverb -anurāgeṅgitam -anurāgeṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria