Declension table of anurāga

Deva

MasculineSingularDualPlural
Nominativeanurāgaḥ anurāgau anurāgāḥ
Vocativeanurāga anurāgau anurāgāḥ
Accusativeanurāgam anurāgau anurāgān
Instrumentalanurāgeṇa anurāgābhyām anurāgaiḥ anurāgebhiḥ
Dativeanurāgāya anurāgābhyām anurāgebhyaḥ
Ablativeanurāgāt anurāgābhyām anurāgebhyaḥ
Genitiveanurāgasya anurāgayoḥ anurāgāṇām
Locativeanurāge anurāgayoḥ anurāgeṣu

Compound anurāga -

Adverb -anurāgam -anurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria