Declension table of ?anurāddha

Deva

NeuterSingularDualPlural
Nominativeanurāddham anurāddhe anurāddhāni
Vocativeanurāddha anurāddhe anurāddhāni
Accusativeanurāddham anurāddhe anurāddhāni
Instrumentalanurāddhena anurāddhābhyām anurāddhaiḥ
Dativeanurāddhāya anurāddhābhyām anurāddhebhyaḥ
Ablativeanurāddhāt anurāddhābhyām anurāddhebhyaḥ
Genitiveanurāddhasya anurāddhayoḥ anurāddhānām
Locativeanurāddhe anurāddhayoḥ anurāddheṣu

Compound anurāddha -

Adverb -anurāddham -anurāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria