Declension table of ?anupūrvapāṇilekhā

Deva

FeminineSingularDualPlural
Nominativeanupūrvapāṇilekhā anupūrvapāṇilekhe anupūrvapāṇilekhāḥ
Vocativeanupūrvapāṇilekhe anupūrvapāṇilekhe anupūrvapāṇilekhāḥ
Accusativeanupūrvapāṇilekhām anupūrvapāṇilekhe anupūrvapāṇilekhāḥ
Instrumentalanupūrvapāṇilekhayā anupūrvapāṇilekhābhyām anupūrvapāṇilekhābhiḥ
Dativeanupūrvapāṇilekhāyai anupūrvapāṇilekhābhyām anupūrvapāṇilekhābhyaḥ
Ablativeanupūrvapāṇilekhāyāḥ anupūrvapāṇilekhābhyām anupūrvapāṇilekhābhyaḥ
Genitiveanupūrvapāṇilekhāyāḥ anupūrvapāṇilekhayoḥ anupūrvapāṇilekhānām
Locativeanupūrvapāṇilekhāyām anupūrvapāṇilekhayoḥ anupūrvapāṇilekhāsu

Adverb -anupūrvapāṇilekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria