Declension table of ?anupūrvanābhi

Deva

NeuterSingularDualPlural
Nominativeanupūrvanābhi anupūrvanābhinī anupūrvanābhīni
Vocativeanupūrvanābhi anupūrvanābhinī anupūrvanābhīni
Accusativeanupūrvanābhi anupūrvanābhinī anupūrvanābhīni
Instrumentalanupūrvanābhinā anupūrvanābhibhyām anupūrvanābhibhiḥ
Dativeanupūrvanābhine anupūrvanābhibhyām anupūrvanābhibhyaḥ
Ablativeanupūrvanābhinaḥ anupūrvanābhibhyām anupūrvanābhibhyaḥ
Genitiveanupūrvanābhinaḥ anupūrvanābhinoḥ anupūrvanābhīnām
Locativeanupūrvanābhini anupūrvanābhinoḥ anupūrvanābhiṣu

Compound anupūrvanābhi -

Adverb -anupūrvanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria