Declension table of ?anupūrvanābhi

Deva

MasculineSingularDualPlural
Nominativeanupūrvanābhiḥ anupūrvanābhī anupūrvanābhayaḥ
Vocativeanupūrvanābhe anupūrvanābhī anupūrvanābhayaḥ
Accusativeanupūrvanābhim anupūrvanābhī anupūrvanābhīn
Instrumentalanupūrvanābhinā anupūrvanābhibhyām anupūrvanābhibhiḥ
Dativeanupūrvanābhaye anupūrvanābhibhyām anupūrvanābhibhyaḥ
Ablativeanupūrvanābheḥ anupūrvanābhibhyām anupūrvanābhibhyaḥ
Genitiveanupūrvanābheḥ anupūrvanābhyoḥ anupūrvanābhīnām
Locativeanupūrvanābhau anupūrvanābhyoḥ anupūrvanābhiṣu

Compound anupūrvanābhi -

Adverb -anupūrvanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria