Declension table of ?anupūrvakeśa

Deva

MasculineSingularDualPlural
Nominativeanupūrvakeśaḥ anupūrvakeśau anupūrvakeśāḥ
Vocativeanupūrvakeśa anupūrvakeśau anupūrvakeśāḥ
Accusativeanupūrvakeśam anupūrvakeśau anupūrvakeśān
Instrumentalanupūrvakeśena anupūrvakeśābhyām anupūrvakeśaiḥ anupūrvakeśebhiḥ
Dativeanupūrvakeśāya anupūrvakeśābhyām anupūrvakeśebhyaḥ
Ablativeanupūrvakeśāt anupūrvakeśābhyām anupūrvakeśebhyaḥ
Genitiveanupūrvakeśasya anupūrvakeśayoḥ anupūrvakeśānām
Locativeanupūrvakeśe anupūrvakeśayoḥ anupūrvakeśeṣu

Compound anupūrvakeśa -

Adverb -anupūrvakeśam -anupūrvakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria