Declension table of ?anupūrvaja

Deva

MasculineSingularDualPlural
Nominativeanupūrvajaḥ anupūrvajau anupūrvajāḥ
Vocativeanupūrvaja anupūrvajau anupūrvajāḥ
Accusativeanupūrvajam anupūrvajau anupūrvajān
Instrumentalanupūrvajena anupūrvajābhyām anupūrvajaiḥ anupūrvajebhiḥ
Dativeanupūrvajāya anupūrvajābhyām anupūrvajebhyaḥ
Ablativeanupūrvajāt anupūrvajābhyām anupūrvajebhyaḥ
Genitiveanupūrvajasya anupūrvajayoḥ anupūrvajānām
Locativeanupūrvaje anupūrvajayoḥ anupūrvajeṣu

Compound anupūrvaja -

Adverb -anupūrvajam -anupūrvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria