Declension table of ?anupūrvāṅgulitā

Deva

FeminineSingularDualPlural
Nominativeanupūrvāṅgulitā anupūrvāṅgulite anupūrvāṅgulitāḥ
Vocativeanupūrvāṅgulite anupūrvāṅgulite anupūrvāṅgulitāḥ
Accusativeanupūrvāṅgulitām anupūrvāṅgulite anupūrvāṅgulitāḥ
Instrumentalanupūrvāṅgulitayā anupūrvāṅgulitābhyām anupūrvāṅgulitābhiḥ
Dativeanupūrvāṅgulitāyai anupūrvāṅgulitābhyām anupūrvāṅgulitābhyaḥ
Ablativeanupūrvāṅgulitāyāḥ anupūrvāṅgulitābhyām anupūrvāṅgulitābhyaḥ
Genitiveanupūrvāṅgulitāyāḥ anupūrvāṅgulitayoḥ anupūrvāṅgulitānām
Locativeanupūrvāṅgulitāyām anupūrvāṅgulitayoḥ anupūrvāṅgulitāsu

Adverb -anupūrvāṅgulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria