Declension table of ?anupreṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanupreṣaṇam anupreṣaṇe anupreṣaṇāni
Vocativeanupreṣaṇa anupreṣaṇe anupreṣaṇāni
Accusativeanupreṣaṇam anupreṣaṇe anupreṣaṇāni
Instrumentalanupreṣaṇena anupreṣaṇābhyām anupreṣaṇaiḥ
Dativeanupreṣaṇāya anupreṣaṇābhyām anupreṣaṇebhyaḥ
Ablativeanupreṣaṇāt anupreṣaṇābhyām anupreṣaṇebhyaḥ
Genitiveanupreṣaṇasya anupreṣaṇayoḥ anupreṣaṇānām
Locativeanupreṣaṇe anupreṣaṇayoḥ anupreṣaṇeṣu

Compound anupreṣaṇa -

Adverb -anupreṣaṇam -anupreṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria