Declension table of ?anuprayoktavya

Deva

MasculineSingularDualPlural
Nominativeanuprayoktavyaḥ anuprayoktavyau anuprayoktavyāḥ
Vocativeanuprayoktavya anuprayoktavyau anuprayoktavyāḥ
Accusativeanuprayoktavyam anuprayoktavyau anuprayoktavyān
Instrumentalanuprayoktavyena anuprayoktavyābhyām anuprayoktavyaiḥ anuprayoktavyebhiḥ
Dativeanuprayoktavyāya anuprayoktavyābhyām anuprayoktavyebhyaḥ
Ablativeanuprayoktavyāt anuprayoktavyābhyām anuprayoktavyebhyaḥ
Genitiveanuprayoktavyasya anuprayoktavyayoḥ anuprayoktavyānām
Locativeanuprayoktavye anuprayoktavyayoḥ anuprayoktavyeṣu

Compound anuprayoktavya -

Adverb -anuprayoktavyam -anuprayoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria