Declension table of ?anupraveśana

Deva

NeuterSingularDualPlural
Nominativeanupraveśanam anupraveśane anupraveśanāni
Vocativeanupraveśana anupraveśane anupraveśanāni
Accusativeanupraveśanam anupraveśane anupraveśanāni
Instrumentalanupraveśanena anupraveśanābhyām anupraveśanaiḥ
Dativeanupraveśanāya anupraveśanābhyām anupraveśanebhyaḥ
Ablativeanupraveśanāt anupraveśanābhyām anupraveśanebhyaḥ
Genitiveanupraveśanasya anupraveśanayoḥ anupraveśanānām
Locativeanupraveśane anupraveśanayoḥ anupraveśaneṣu

Compound anupraveśana -

Adverb -anupraveśanam -anupraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria