Declension table of ?anupraveśa

Deva

MasculineSingularDualPlural
Nominativeanupraveśaḥ anupraveśau anupraveśāḥ
Vocativeanupraveśa anupraveśau anupraveśāḥ
Accusativeanupraveśam anupraveśau anupraveśān
Instrumentalanupraveśena anupraveśābhyām anupraveśaiḥ anupraveśebhiḥ
Dativeanupraveśāya anupraveśābhyām anupraveśebhyaḥ
Ablativeanupraveśāt anupraveśābhyām anupraveśebhyaḥ
Genitiveanupraveśasya anupraveśayoḥ anupraveśānām
Locativeanupraveśe anupraveśayoḥ anupraveśeṣu

Compound anupraveśa -

Adverb -anupraveśam -anupraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria