Declension table of ?anupravacanīya

Deva

NeuterSingularDualPlural
Nominativeanupravacanīyam anupravacanīye anupravacanīyāni
Vocativeanupravacanīya anupravacanīye anupravacanīyāni
Accusativeanupravacanīyam anupravacanīye anupravacanīyāni
Instrumentalanupravacanīyena anupravacanīyābhyām anupravacanīyaiḥ
Dativeanupravacanīyāya anupravacanīyābhyām anupravacanīyebhyaḥ
Ablativeanupravacanīyāt anupravacanīyābhyām anupravacanīyebhyaḥ
Genitiveanupravacanīyasya anupravacanīyayoḥ anupravacanīyānām
Locativeanupravacanīye anupravacanīyayoḥ anupravacanīyeṣu

Compound anupravacanīya -

Adverb -anupravacanīyam -anupravacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria