Declension table of ?anupravacanīya

Deva

MasculineSingularDualPlural
Nominativeanupravacanīyaḥ anupravacanīyau anupravacanīyāḥ
Vocativeanupravacanīya anupravacanīyau anupravacanīyāḥ
Accusativeanupravacanīyam anupravacanīyau anupravacanīyān
Instrumentalanupravacanīyena anupravacanīyābhyām anupravacanīyaiḥ anupravacanīyebhiḥ
Dativeanupravacanīyāya anupravacanīyābhyām anupravacanīyebhyaḥ
Ablativeanupravacanīyāt anupravacanīyābhyām anupravacanīyebhyaḥ
Genitiveanupravacanīyasya anupravacanīyayoḥ anupravacanīyānām
Locativeanupravacanīye anupravacanīyayoḥ anupravacanīyeṣu

Compound anupravacanīya -

Adverb -anupravacanīyam -anupravacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria