Declension table of ?anupravṛttā

Deva

FeminineSingularDualPlural
Nominativeanupravṛttā anupravṛtte anupravṛttāḥ
Vocativeanupravṛtte anupravṛtte anupravṛttāḥ
Accusativeanupravṛttām anupravṛtte anupravṛttāḥ
Instrumentalanupravṛttayā anupravṛttābhyām anupravṛttābhiḥ
Dativeanupravṛttāyai anupravṛttābhyām anupravṛttābhyaḥ
Ablativeanupravṛttāyāḥ anupravṛttābhyām anupravṛttābhyaḥ
Genitiveanupravṛttāyāḥ anupravṛttayoḥ anupravṛttānām
Locativeanupravṛttāyām anupravṛttayoḥ anupravṛttāsu

Adverb -anupravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria