Declension table of ?anuprastha

Deva

NeuterSingularDualPlural
Nominativeanuprastham anuprasthe anuprasthāni
Vocativeanuprastha anuprasthe anuprasthāni
Accusativeanuprastham anuprasthe anuprasthāni
Instrumentalanuprasthena anuprasthābhyām anuprasthaiḥ
Dativeanuprasthāya anuprasthābhyām anuprasthebhyaḥ
Ablativeanuprasthāt anuprasthābhyām anuprasthebhyaḥ
Genitiveanuprasthasya anuprasthayoḥ anuprasthānām
Locativeanuprasthe anuprasthayoḥ anuprastheṣu

Compound anuprastha -

Adverb -anuprastham -anuprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria